"काकचेष्टा बकध्यानं
श्वाननिद्रा तथैव च।
अल्पहारी गृहत्यागी
विद्यार्थी पंच लक्षणम्॥"

~प्राचीन संस्कृत सुभाषितम्~

Mobirise Website Builder

संस्कृतविभागस्य दृष्टिः

“विश्वबन्धुत्वं संस्कृतस्य संदेशेन”
संस्कृतविभागः आदरपूर्वकं भारतस्य प्राचीनतमं ज्ञानपरम्परां संरक्ष्य, संवर्ध्य च, आधुनिकप्रपञ्चे तस्य प्रासङ्गिकत्वं प्रतिपादयितुं समर्पितः अस्ति। अस्य विभागस्य लक्ष्यम् अस्ति – संस्कृतभाषायाः अध्ययनम्, अध्यापनम्, अनुसन्धानं च उच्चस्तरे स्थापयितुम्, तथा छात्राणां सर्वाङ्गिणं विकासं साधयितुम्।

संस्कृतविभागस्य लक्ष्यम्

संस्कृतभाषायाः गहनं ज्ञानं छात्रेभ्यः दातुं, तद्भाषायाः माधुर्यं, वैज्ञानिकत्वं च प्रतिपादयितुं।

• वेद, वेदाङ्ग, दर्शन, साहित्य, व्याकरण, नाट्यशास्त्रादीनां पारम्परिकविषयानां अध्ययनम्-अध्यापनं समुचितरूपेण कर्तुम्।

• आधुनिकप्रसङ्गे संस्कृतभाषाया: उपयोगिता प्रतिपादयित्वा तस्य पुनरुत्थानाय प्रयत्नशीलः भवितुम्।

• अनुसंधानम्, भाषानुवादः, सर्जनात्मकलेखना च प्रेरयितुम्।

• संस्कृतसंस्कृतेः माध्यमेन सांस्कृतिकवारसस्य संरक्षणं संवर्धनं च कर्तुम्।

अस्माकं प्राध्यापकगणः

Mobirise Website Builder
कुमारी डिलेस्वरी  मेहेर
      संस्कृतविभागाध्यक्षा       


::शैक्षिक-अर्हता::
आचार्या, शिक्षाशास्त्री

::विशिष्यता::
 नव्यव्याकरण

Mobirise Website Builder
श्री वेदबर रणा
           संस्कृतआचार्यः             


::शैक्षिक-अर्हता::
स्नातकोत्तरं संस्कृते , एम्.फिल्.
पीएच्.डी. प्रवर्तमानम्

::विशिष्यता::
 नव्यान्यायः

Mobirise Website Builder
श्री नरफल बाग
            संस्कृतआचार्यः     


::शैक्षिक-अर्हता::
स्नातकोत्तरं संस्कृते, यू.जी.सी. नेट् उत्तीर्णः
पीएच्.डी. प्रवर्तमानम्

::विशिष्यता::
साहित्यम्

छात्राणां सिद्धिप्रदर्शनम्

Mobirise Website Builder

ओडिशाराज्यस्तरीयम्
श्रीमद्भगवद्गीता-पाठ-प्रतियोगिता

Mobirise Website Builder

श्लोकअभिवाचनप्रतियोगिता

Mobirise Website Builder

वार्षिकक्रीड़ायाः विजेता    

Mobirise Website Builder

जनपदस्तरीया श्रीमद्भगवद्गीता-पाठ-प्रतियोगिता

Mobirise Website Builder

अन्तर्विद्यापीठीय बैडमिण्टन् प्रतियोगितायाः विजेता

Mobirise Website Builder

अन्तर्विद्यापीठीय बैडमिण्टन् प्रतियोगितायाः विजेता

Mobirise Website Builder

वार्षिकमहाविद्यालयक्रीड़ायाः विजेतारः

अस्माकं शीर्षस्थ विद्यार्थी

Mobirise Website Builder
देबाशीष बगर्ति

                 (२०२४)                 

Mobirise Website Builder
लिसारIणी जेना 

                (२०२३)                  

Mobirise Website Builder
रमणी माझि, 

                 (२०२२)                 

Mobirise Website Builder
अञ्जलि चिनIगुन, 

                   (२०२१)                



Mobirise Website Builder
ज्योत्स्ना मयी बेहेरा

                (२०२०)                   

Mobirise Website Builder
           गौरांग आडजुआड़   

(२०१९)

Mobirise Website Builder
         बिरञ्चि बागर्ति               

(२०१८)

 कौशलविकासकार्यक्रमाणि

Mobirise Website Builder
         प्रमोचनसमारम्भः           

Mobirise Website Builder
अन्तर्विद्यापीठीय बैडमिण्टन् प्रतियोगितायाः विजेता

Mobirise Website Builder
प्रमोचनसमारम्भः

Mobirise Website Builder
रक्तदान शिविरम्

Mobirise Website Builder
प्रमोचनसमारम्भः

Mobirise Website Builder
अन्तिमवर्षेण छात्राणां संगोष्ठी

गौरवमण्या पूर्वविद्यार्थिनः

बलराम रणा - स्नातकोत्तर, बी.एड्, नेट्, सीटीईटी्, संस्कृतव्याख्याता (अतिथि प्राध्यापक)

रोमा सुना - सीटी, कनिष्ठI शिक्षिका

ॐ प्रकाश नाएक - सी.आई.एस.एफ परीक्षा उत्तीर्ण

 

टेंडुलकर पोध - विधिविधान स्नातक

श्री वेदबर रणा, संस्कृतआचार्यः  

संपर्कं कर्तुम्

संपर्कयेत्

Website Software