~प्राचीन संस्कृत सुभाषितम्~
“विश्वबन्धुत्वं संस्कृतस्य संदेशेन”
संस्कृतविभागः आदरपूर्वकं भारतस्य प्राचीनतमं ज्ञानपरम्परां संरक्ष्य, संवर्ध्य च, आधुनिकप्रपञ्चे तस्य प्रासङ्गिकत्वं प्रतिपादयितुं समर्पितः अस्ति। अस्य विभागस्य लक्ष्यम् अस्ति – संस्कृतभाषायाः अध्ययनम्, अध्यापनम्, अनुसन्धानं च उच्चस्तरे स्थापयितुम्, तथा छात्राणां सर्वाङ्गिणं विकासं साधयितुम्।
• संस्कृतभाषायाः गहनं ज्ञानं छात्रेभ्यः दातुं, तद्भाषायाः माधुर्यं, वैज्ञानिकत्वं च प्रतिपादयितुं।
• वेद, वेदाङ्ग, दर्शन, साहित्य, व्याकरण, नाट्यशास्त्रादीनां पारम्परिकविषयानां अध्ययनम्-अध्यापनं समुचितरूपेण कर्तुम्।
• आधुनिकप्रसङ्गे संस्कृतभाषाया: उपयोगिता प्रतिपादयित्वा तस्य पुनरुत्थानाय प्रयत्नशीलः भवितुम्।
• अनुसंधानम्, भाषानुवादः, सर्जनात्मकलेखना च प्रेरयितुम्।
• संस्कृतसंस्कृतेः माध्यमेन सांस्कृतिकवारसस्य संरक्षणं संवर्धनं च कर्तुम्।
Website Software